- वराटकः _varāṭakḥ
- वराटकः 1 A cowrie; a kind of measure 1/8 of a Paṇa; प्राप्तः काणवराटको$पि न मया तृष्णे$धुना मुञ्च माम् Bh.3.4.-2 The seed-vessed of the lotus-flower; औज्झि प्रियाङ्गैर्घृणयैव रूक्षा न वारिदुर्गात्तु वराटकस्य N.7.18;11.11.-3 A string, rope (n. also in this sense).-Comp. -रजस् m. the tree called नागकेशर.
Sanskrit-English dictionary. 2013.